#27-Dhyana Slokas-Sangeethothpaththi – Part 3

This is the last post in this Series about Sangeethothpaththi

Dhyana Slokas of Saptha Swaras

Shadjam

Veenākvana cchravana jātha kuthūhalena

devena kāmaripunā parirabhyamānām

pāsānkusānkithakarām arunāva bhāsām

shādjeem samastha jananeem aniśam namāmi

Rishabham

nisseema vāngmanasayōrathiduravarththee

yasyā mahaththvam avadhārayithum pravruthaha

padmāsanōpi parihāsyadasām prayāthi

thāmārshabheem sukanibhām aniśam namāmi

Gāndhāram

swarnābhirāmaruchimujwala rūpaveshām

veenāvinodakuthukām mridumeelithākshim

deveem dayārdrahridayām pranathim gathēshu

Gāndhāram āsthithavatheem aniśam namāmi

Madhyamam

mandārakanda kumuda prathirūpa rūpām

indeevarāyatha visāla vilōla nethrām

chandrāvathamsa parichumbitha pādapadmām

thām madhyama swaramayeem aniśam namāmi

Panchamam

vāni na kēlava mahāriyayā vijithya

preethipradā pikakulāth sa cha varnabhedaha

devendrasekharitha pādasarojarenum

thām panchama  swaramayeem aniśam namāmi

Dhaivatham

yasyā vapurnavasudhārasa nirvisesham

peetham thadapyathitharām nayanair mahesaha

āpeeyamānamahithopi dadhathi deva

thām dhaivatheemanugrunan aniśam namāmi

Nishādam

varnair aseshajanathā hrudayāngamābhām

sarvaihi samastha gunanirbhara vibhramām geem

garvapriyām sasikalā kalithāvatham sām

naishādi devi bhavatheem aniśam namāmi

Courtesy : Sangeetha Damodaram, Sangeetha Makarandam, Sangeetha Kalpadrumam

Related Posts

#15- Mythological origin of the swara

#25-The Origin of Music – Sangeethothpaththi-Part 1

#26-Swara Devathās- Sangeethothpaththi – Part 2

 

 

One thought on “#27-Dhyana Slokas-Sangeethothpaththi – Part 3

Leave a comment